राम रक्षा स्तोत्र || Ram Raksha Stotra || Ram Raksha Stotra Lyrics || Shri Ram Raksha Stotra

      Ram Raksha Stotra

     Ram Raksha Stotra Lyrics

          राम रक्षा स्तोत्र

   || विनियोग ||
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

|| अथ ध्यानम्‌ ||
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतंवासोवसानं नवकमलदल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

|| राम रक्षा स्तोत्रम् ||

  1. चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
    एकैकमक्षरं पुंसां महापातकनाशनम् ॥
  2. ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
    जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥
  3. सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
    स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥
  4. रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
    शिरो मे राघवः पातु भालं दशरथात्मजः ॥
  5. कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
    घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥
  6. जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
    स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः
  7. करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
    मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥
  8. सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
    उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥
  9. जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
    पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥
  10. एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
    स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥
  11. पातालभूतल व्योम चारिणश्छद्मचारिणः ।
    न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥
  12. रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
    नरौनलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥
  13. जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
    यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥
  14. वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
    अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥
  15. आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
    तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥
  16. आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
    अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः
  17. तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
    पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥
  18. फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
    पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥
  19. शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
    रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥
  20. आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
    रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥
  21. सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
    गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥
  22. रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
    काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥
  23. वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
    जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥
  24. इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
    अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥
  25. रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
    स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥
  26. रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
    काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
    राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
    वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥
  27. रामाय रामभद्राय रामचंद्राय वेधसे ।
    रघुनाथाय नाथाय सीतायाः पतये नमः ॥
  28. श्रीराम राम रघुनन्दनराम राम,
    श्रीराम राम भरताग्रज राम राम ।
    श्रीराम राम रणकर्कश राम राम,
    श्रीराम राम शरणं भव राम राम ॥
  29. श्रीराम चन्द्रचरणौ मनसा स्मरामि,
    श्रीराम चंद्रचरणौ वचसा गृणामि ।
    श्रीराम चन्द्रचरणौ शिरसा नमामि,
    श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥
  30. माता रामो मत्पिता रामचन्द्रः स्वामी,
    रामो मत्सखा रामचन्द्रः ।
    सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
    जाने नैव जाने न जाने ॥
  31. दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
    पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥
  32. लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं
    कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥
  33. मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
    वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥
  34. कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
    आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम
  35. आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
    लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
  36. भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
    तर्जनं यमदूतानां रामरामेति गर्जनम् ॥
  37. रामो राजमणिः सदा विजयते,
    रामं रमेशं भजे रामेणाभिहता,
    निशाचरचमू रामाय तस्मै नमः ।
    रामान्नास्ति परायणं परतरं,
    रामस्य दासोस्म्यहं रामे चित्तलयः,
    सदा भवतु मे भो राम मामुद्धराः ॥
  38. राम रामेति रामेति रमे रामे मनोरमे ।
    सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥

…………………………………………..

      || जय श्री राम ||

हनुमान चालीसा 

सम्पूर्ण सुन्दर कांड 

बजरंग बाण

हनुमान जी की आरती